Declension table of ?śrāviṣṭha

Deva

MasculineSingularDualPlural
Nominativeśrāviṣṭhaḥ śrāviṣṭhau śrāviṣṭhāḥ
Vocativeśrāviṣṭha śrāviṣṭhau śrāviṣṭhāḥ
Accusativeśrāviṣṭham śrāviṣṭhau śrāviṣṭhān
Instrumentalśrāviṣṭhena śrāviṣṭhābhyām śrāviṣṭhaiḥ śrāviṣṭhebhiḥ
Dativeśrāviṣṭhāya śrāviṣṭhābhyām śrāviṣṭhebhyaḥ
Ablativeśrāviṣṭhāt śrāviṣṭhābhyām śrāviṣṭhebhyaḥ
Genitiveśrāviṣṭhasya śrāviṣṭhayoḥ śrāviṣṭhānām
Locativeśrāviṣṭhe śrāviṣṭhayoḥ śrāviṣṭheṣu

Compound śrāviṣṭha -

Adverb -śrāviṣṭham -śrāviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria