Declension table of ?śrāvaṇikāvrata

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇikāvratam śrāvaṇikāvrate śrāvaṇikāvratāni
Vocativeśrāvaṇikāvrata śrāvaṇikāvrate śrāvaṇikāvratāni
Accusativeśrāvaṇikāvratam śrāvaṇikāvrate śrāvaṇikāvratāni
Instrumentalśrāvaṇikāvratena śrāvaṇikāvratābhyām śrāvaṇikāvrataiḥ
Dativeśrāvaṇikāvratāya śrāvaṇikāvratābhyām śrāvaṇikāvratebhyaḥ
Ablativeśrāvaṇikāvratāt śrāvaṇikāvratābhyām śrāvaṇikāvratebhyaḥ
Genitiveśrāvaṇikāvratasya śrāvaṇikāvratayoḥ śrāvaṇikāvratānām
Locativeśrāvaṇikāvrate śrāvaṇikāvratayoḥ śrāvaṇikāvrateṣu

Compound śrāvaṇikāvrata -

Adverb -śrāvaṇikāvratam -śrāvaṇikāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria