Declension table of ?śrāvaṇika

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇikam śrāvaṇike śrāvaṇikāni
Vocativeśrāvaṇika śrāvaṇike śrāvaṇikāni
Accusativeśrāvaṇikam śrāvaṇike śrāvaṇikāni
Instrumentalśrāvaṇikena śrāvaṇikābhyām śrāvaṇikaiḥ
Dativeśrāvaṇikāya śrāvaṇikābhyām śrāvaṇikebhyaḥ
Ablativeśrāvaṇikāt śrāvaṇikābhyām śrāvaṇikebhyaḥ
Genitiveśrāvaṇikasya śrāvaṇikayoḥ śrāvaṇikānām
Locativeśrāvaṇike śrāvaṇikayoḥ śrāvaṇikeṣu

Compound śrāvaṇika -

Adverb -śrāvaṇikam -śrāvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria