Declension table of ?śrāvaṇika

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇikaḥ śrāvaṇikau śrāvaṇikāḥ
Vocativeśrāvaṇika śrāvaṇikau śrāvaṇikāḥ
Accusativeśrāvaṇikam śrāvaṇikau śrāvaṇikān
Instrumentalśrāvaṇikena śrāvaṇikābhyām śrāvaṇikaiḥ śrāvaṇikebhiḥ
Dativeśrāvaṇikāya śrāvaṇikābhyām śrāvaṇikebhyaḥ
Ablativeśrāvaṇikāt śrāvaṇikābhyām śrāvaṇikebhyaḥ
Genitiveśrāvaṇikasya śrāvaṇikayoḥ śrāvaṇikānām
Locativeśrāvaṇike śrāvaṇikayoḥ śrāvaṇikeṣu

Compound śrāvaṇika -

Adverb -śrāvaṇikam -śrāvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria