Declension table of ?śrāvaṇavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇavidhiḥ śrāvaṇavidhī śrāvaṇavidhayaḥ
Vocativeśrāvaṇavidhe śrāvaṇavidhī śrāvaṇavidhayaḥ
Accusativeśrāvaṇavidhim śrāvaṇavidhī śrāvaṇavidhīn
Instrumentalśrāvaṇavidhinā śrāvaṇavidhibhyām śrāvaṇavidhibhiḥ
Dativeśrāvaṇavidhaye śrāvaṇavidhibhyām śrāvaṇavidhibhyaḥ
Ablativeśrāvaṇavidheḥ śrāvaṇavidhibhyām śrāvaṇavidhibhyaḥ
Genitiveśrāvaṇavidheḥ śrāvaṇavidhyoḥ śrāvaṇavidhīnām
Locativeśrāvaṇavidhau śrāvaṇavidhyoḥ śrāvaṇavidhiṣu

Compound śrāvaṇavidhi -

Adverb -śrāvaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria