Declension table of ?śrāvaṇakarman

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇakarma śrāvaṇakarmaṇī śrāvaṇakarmāṇi
Vocativeśrāvaṇakarman śrāvaṇakarma śrāvaṇakarmaṇī śrāvaṇakarmāṇi
Accusativeśrāvaṇakarma śrāvaṇakarmaṇī śrāvaṇakarmāṇi
Instrumentalśrāvaṇakarmaṇā śrāvaṇakarmabhyām śrāvaṇakarmabhiḥ
Dativeśrāvaṇakarmaṇe śrāvaṇakarmabhyām śrāvaṇakarmabhyaḥ
Ablativeśrāvaṇakarmaṇaḥ śrāvaṇakarmabhyām śrāvaṇakarmabhyaḥ
Genitiveśrāvaṇakarmaṇaḥ śrāvaṇakarmaṇoḥ śrāvaṇakarmaṇām
Locativeśrāvaṇakarmaṇi śrāvaṇakarmaṇoḥ śrāvaṇakarmasu

Compound śrāvaṇakarma -

Adverb -śrāvaṇakarma -śrāvaṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria