Declension table of ?śrāvaṇadvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇadvādaśīvratam śrāvaṇadvādaśīvrate śrāvaṇadvādaśīvratāni
Vocativeśrāvaṇadvādaśīvrata śrāvaṇadvādaśīvrate śrāvaṇadvādaśīvratāni
Accusativeśrāvaṇadvādaśīvratam śrāvaṇadvādaśīvrate śrāvaṇadvādaśīvratāni
Instrumentalśrāvaṇadvādaśīvratena śrāvaṇadvādaśīvratābhyām śrāvaṇadvādaśīvrataiḥ
Dativeśrāvaṇadvādaśīvratāya śrāvaṇadvādaśīvratābhyām śrāvaṇadvādaśīvratebhyaḥ
Ablativeśrāvaṇadvādaśīvratāt śrāvaṇadvādaśīvratābhyām śrāvaṇadvādaśīvratebhyaḥ
Genitiveśrāvaṇadvādaśīvratasya śrāvaṇadvādaśīvratayoḥ śrāvaṇadvādaśīvratānām
Locativeśrāvaṇadvādaśīvrate śrāvaṇadvādaśīvratayoḥ śrāvaṇadvādaśīvrateṣu

Compound śrāvaṇadvādaśīvrata -

Adverb -śrāvaṇadvādaśīvratam -śrāvaṇadvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria