Declension table of ?śrāvaṇa

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇaḥ śrāvaṇau śrāvaṇāḥ
Vocativeśrāvaṇa śrāvaṇau śrāvaṇāḥ
Accusativeśrāvaṇam śrāvaṇau śrāvaṇān
Instrumentalśrāvaṇena śrāvaṇābhyām śrāvaṇaiḥ śrāvaṇebhiḥ
Dativeśrāvaṇāya śrāvaṇābhyām śrāvaṇebhyaḥ
Ablativeśrāvaṇāt śrāvaṇābhyām śrāvaṇebhyaḥ
Genitiveśrāvaṇasya śrāvaṇayoḥ śrāvaṇānām
Locativeśrāvaṇe śrāvaṇayoḥ śrāvaṇeṣu

Compound śrāvaṇa -

Adverb -śrāvaṇam -śrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria