Declension table of ?śrāddhavarṇana

Deva

NeuterSingularDualPlural
Nominativeśrāddhavarṇanam śrāddhavarṇane śrāddhavarṇanāni
Vocativeśrāddhavarṇana śrāddhavarṇane śrāddhavarṇanāni
Accusativeśrāddhavarṇanam śrāddhavarṇane śrāddhavarṇanāni
Instrumentalśrāddhavarṇanena śrāddhavarṇanābhyām śrāddhavarṇanaiḥ
Dativeśrāddhavarṇanāya śrāddhavarṇanābhyām śrāddhavarṇanebhyaḥ
Ablativeśrāddhavarṇanāt śrāddhavarṇanābhyām śrāddhavarṇanebhyaḥ
Genitiveśrāddhavarṇanasya śrāddhavarṇanayoḥ śrāddhavarṇanānām
Locativeśrāddhavarṇane śrāddhavarṇanayoḥ śrāddhavarṇaneṣu

Compound śrāddhavarṇana -

Adverb -śrāddhavarṇanam -śrāddhavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria