Declension table of ?śrāddhavāsara

Deva

MasculineSingularDualPlural
Nominativeśrāddhavāsaraḥ śrāddhavāsarau śrāddhavāsarāḥ
Vocativeśrāddhavāsara śrāddhavāsarau śrāddhavāsarāḥ
Accusativeśrāddhavāsaram śrāddhavāsarau śrāddhavāsarān
Instrumentalśrāddhavāsareṇa śrāddhavāsarābhyām śrāddhavāsaraiḥ śrāddhavāsarebhiḥ
Dativeśrāddhavāsarāya śrāddhavāsarābhyām śrāddhavāsarebhyaḥ
Ablativeśrāddhavāsarāt śrāddhavāsarābhyām śrāddhavāsarebhyaḥ
Genitiveśrāddhavāsarasya śrāddhavāsarayoḥ śrāddhavāsarāṇām
Locativeśrāddhavāsare śrāddhavāsarayoḥ śrāddhavāsareṣu

Compound śrāddhavāsara -

Adverb -śrāddhavāsaram -śrāddhavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria