Declension table of ?śrāddhatva

Deva

NeuterSingularDualPlural
Nominativeśrāddhatvam śrāddhatve śrāddhatvāni
Vocativeśrāddhatva śrāddhatve śrāddhatvāni
Accusativeśrāddhatvam śrāddhatve śrāddhatvāni
Instrumentalśrāddhatvena śrāddhatvābhyām śrāddhatvaiḥ
Dativeśrāddhatvāya śrāddhatvābhyām śrāddhatvebhyaḥ
Ablativeśrāddhatvāt śrāddhatvābhyām śrāddhatvebhyaḥ
Genitiveśrāddhatvasya śrāddhatvayoḥ śrāddhatvānām
Locativeśrāddhatve śrāddhatvayoḥ śrāddhatveṣu

Compound śrāddhatva -

Adverb -śrāddhatvam -śrāddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria