Declension table of ?śrāddhasūtakabhojana

Deva

NeuterSingularDualPlural
Nominativeśrāddhasūtakabhojanam śrāddhasūtakabhojane śrāddhasūtakabhojanāni
Vocativeśrāddhasūtakabhojana śrāddhasūtakabhojane śrāddhasūtakabhojanāni
Accusativeśrāddhasūtakabhojanam śrāddhasūtakabhojane śrāddhasūtakabhojanāni
Instrumentalśrāddhasūtakabhojanena śrāddhasūtakabhojanābhyām śrāddhasūtakabhojanaiḥ
Dativeśrāddhasūtakabhojanāya śrāddhasūtakabhojanābhyām śrāddhasūtakabhojanebhyaḥ
Ablativeśrāddhasūtakabhojanāt śrāddhasūtakabhojanābhyām śrāddhasūtakabhojanebhyaḥ
Genitiveśrāddhasūtakabhojanasya śrāddhasūtakabhojanayoḥ śrāddhasūtakabhojanānām
Locativeśrāddhasūtakabhojane śrāddhasūtakabhojanayoḥ śrāddhasūtakabhojaneṣu

Compound śrāddhasūtakabhojana -

Adverb -śrāddhasūtakabhojanam -śrāddhasūtakabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria