Declension table of ?śrāddhastabaka

Deva

MasculineSingularDualPlural
Nominativeśrāddhastabakaḥ śrāddhastabakau śrāddhastabakāḥ
Vocativeśrāddhastabaka śrāddhastabakau śrāddhastabakāḥ
Accusativeśrāddhastabakam śrāddhastabakau śrāddhastabakān
Instrumentalśrāddhastabakena śrāddhastabakābhyām śrāddhastabakaiḥ śrāddhastabakebhiḥ
Dativeśrāddhastabakāya śrāddhastabakābhyām śrāddhastabakebhyaḥ
Ablativeśrāddhastabakāt śrāddhastabakābhyām śrāddhastabakebhyaḥ
Genitiveśrāddhastabakasya śrāddhastabakayoḥ śrāddhastabakānām
Locativeśrāddhastabake śrāddhastabakayoḥ śrāddhastabakeṣu

Compound śrāddhastabaka -

Adverb -śrāddhastabakam -śrāddhastabakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria