Declension table of ?śrāddhasaṅkalpavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāddhasaṅkalpavidhiḥ śrāddhasaṅkalpavidhī śrāddhasaṅkalpavidhayaḥ
Vocativeśrāddhasaṅkalpavidhe śrāddhasaṅkalpavidhī śrāddhasaṅkalpavidhayaḥ
Accusativeśrāddhasaṅkalpavidhim śrāddhasaṅkalpavidhī śrāddhasaṅkalpavidhīn
Instrumentalśrāddhasaṅkalpavidhinā śrāddhasaṅkalpavidhibhyām śrāddhasaṅkalpavidhibhiḥ
Dativeśrāddhasaṅkalpavidhaye śrāddhasaṅkalpavidhibhyām śrāddhasaṅkalpavidhibhyaḥ
Ablativeśrāddhasaṅkalpavidheḥ śrāddhasaṅkalpavidhibhyām śrāddhasaṅkalpavidhibhyaḥ
Genitiveśrāddhasaṅkalpavidheḥ śrāddhasaṅkalpavidhyoḥ śrāddhasaṅkalpavidhīnām
Locativeśrāddhasaṅkalpavidhau śrāddhasaṅkalpavidhyoḥ śrāddhasaṅkalpavidhiṣu

Compound śrāddhasaṅkalpavidhi -

Adverb -śrāddhasaṅkalpavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria