Declension table of ?śrāddhamañjarī

Deva

FeminineSingularDualPlural
Nominativeśrāddhamañjarī śrāddhamañjaryau śrāddhamañjaryaḥ
Vocativeśrāddhamañjari śrāddhamañjaryau śrāddhamañjaryaḥ
Accusativeśrāddhamañjarīm śrāddhamañjaryau śrāddhamañjarīḥ
Instrumentalśrāddhamañjaryā śrāddhamañjarībhyām śrāddhamañjarībhiḥ
Dativeśrāddhamañjaryai śrāddhamañjarībhyām śrāddhamañjarībhyaḥ
Ablativeśrāddhamañjaryāḥ śrāddhamañjarībhyām śrāddhamañjarībhyaḥ
Genitiveśrāddhamañjaryāḥ śrāddhamañjaryoḥ śrāddhamañjarīṇām
Locativeśrāddhamañjaryām śrāddhamañjaryoḥ śrāddhamañjarīṣu

Compound śrāddhamañjari - śrāddhamañjarī -

Adverb -śrāddhamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria