Declension table of ?śrāddhakāryanirṇayasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeśrāddhakāryanirṇayasaṅkṣepaḥ śrāddhakāryanirṇayasaṅkṣepau śrāddhakāryanirṇayasaṅkṣepāḥ
Vocativeśrāddhakāryanirṇayasaṅkṣepa śrāddhakāryanirṇayasaṅkṣepau śrāddhakāryanirṇayasaṅkṣepāḥ
Accusativeśrāddhakāryanirṇayasaṅkṣepam śrāddhakāryanirṇayasaṅkṣepau śrāddhakāryanirṇayasaṅkṣepān
Instrumentalśrāddhakāryanirṇayasaṅkṣepeṇa śrāddhakāryanirṇayasaṅkṣepābhyām śrāddhakāryanirṇayasaṅkṣepaiḥ śrāddhakāryanirṇayasaṅkṣepebhiḥ
Dativeśrāddhakāryanirṇayasaṅkṣepāya śrāddhakāryanirṇayasaṅkṣepābhyām śrāddhakāryanirṇayasaṅkṣepebhyaḥ
Ablativeśrāddhakāryanirṇayasaṅkṣepāt śrāddhakāryanirṇayasaṅkṣepābhyām śrāddhakāryanirṇayasaṅkṣepebhyaḥ
Genitiveśrāddhakāryanirṇayasaṅkṣepasya śrāddhakāryanirṇayasaṅkṣepayoḥ śrāddhakāryanirṇayasaṅkṣepāṇām
Locativeśrāddhakāryanirṇayasaṅkṣepe śrāddhakāryanirṇayasaṅkṣepayoḥ śrāddhakāryanirṇayasaṅkṣepeṣu

Compound śrāddhakāryanirṇayasaṅkṣepa -

Adverb -śrāddhakāryanirṇayasaṅkṣepam -śrāddhakāryanirṇayasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria