Declension table of ?śrāddhaguṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrāddhaguṇasaṅgrahaḥ śrāddhaguṇasaṅgrahau śrāddhaguṇasaṅgrahāḥ
Vocativeśrāddhaguṇasaṅgraha śrāddhaguṇasaṅgrahau śrāddhaguṇasaṅgrahāḥ
Accusativeśrāddhaguṇasaṅgraham śrāddhaguṇasaṅgrahau śrāddhaguṇasaṅgrahān
Instrumentalśrāddhaguṇasaṅgraheṇa śrāddhaguṇasaṅgrahābhyām śrāddhaguṇasaṅgrahaiḥ śrāddhaguṇasaṅgrahebhiḥ
Dativeśrāddhaguṇasaṅgrahāya śrāddhaguṇasaṅgrahābhyām śrāddhaguṇasaṅgrahebhyaḥ
Ablativeśrāddhaguṇasaṅgrahāt śrāddhaguṇasaṅgrahābhyām śrāddhaguṇasaṅgrahebhyaḥ
Genitiveśrāddhaguṇasaṅgrahasya śrāddhaguṇasaṅgrahayoḥ śrāddhaguṇasaṅgrahāṇām
Locativeśrāddhaguṇasaṅgrahe śrāddhaguṇasaṅgrahayoḥ śrāddhaguṇasaṅgraheṣu

Compound śrāddhaguṇasaṅgraha -

Adverb -śrāddhaguṇasaṅgraham -śrāddhaguṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria