Declension table of ?śrāddhadina

Deva

NeuterSingularDualPlural
Nominativeśrāddhadinam śrāddhadine śrāddhadināni
Vocativeśrāddhadina śrāddhadine śrāddhadināni
Accusativeśrāddhadinam śrāddhadine śrāddhadināni
Instrumentalśrāddhadinena śrāddhadinābhyām śrāddhadinaiḥ
Dativeśrāddhadināya śrāddhadinābhyām śrāddhadinebhyaḥ
Ablativeśrāddhadināt śrāddhadinābhyām śrāddhadinebhyaḥ
Genitiveśrāddhadinasya śrāddhadinayoḥ śrāddhadinānām
Locativeśrāddhadine śrāddhadinayoḥ śrāddhadineṣu

Compound śrāddhadina -

Adverb -śrāddhadinam -śrāddhadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria