Declension table of ?śrāddhadīpakalikā

Deva

FeminineSingularDualPlural
Nominativeśrāddhadīpakalikā śrāddhadīpakalike śrāddhadīpakalikāḥ
Vocativeśrāddhadīpakalike śrāddhadīpakalike śrāddhadīpakalikāḥ
Accusativeśrāddhadīpakalikām śrāddhadīpakalike śrāddhadīpakalikāḥ
Instrumentalśrāddhadīpakalikayā śrāddhadīpakalikābhyām śrāddhadīpakalikābhiḥ
Dativeśrāddhadīpakalikāyai śrāddhadīpakalikābhyām śrāddhadīpakalikābhyaḥ
Ablativeśrāddhadīpakalikāyāḥ śrāddhadīpakalikābhyām śrāddhadīpakalikābhyaḥ
Genitiveśrāddhadīpakalikāyāḥ śrāddhadīpakalikayoḥ śrāddhadīpakalikānām
Locativeśrāddhadīpakalikāyām śrāddhadīpakalikayoḥ śrāddhadīpakalikāsu

Adverb -śrāddhadīpakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria