Declension table of ?śrāddhabhujā

Deva

FeminineSingularDualPlural
Nominativeśrāddhabhujā śrāddhabhuje śrāddhabhujāḥ
Vocativeśrāddhabhuje śrāddhabhuje śrāddhabhujāḥ
Accusativeśrāddhabhujām śrāddhabhuje śrāddhabhujāḥ
Instrumentalśrāddhabhujayā śrāddhabhujābhyām śrāddhabhujābhiḥ
Dativeśrāddhabhujāyai śrāddhabhujābhyām śrāddhabhujābhyaḥ
Ablativeśrāddhabhujāyāḥ śrāddhabhujābhyām śrāddhabhujābhyaḥ
Genitiveśrāddhabhujāyāḥ śrāddhabhujayoḥ śrāddhabhujānām
Locativeśrāddhabhujāyām śrāddhabhujayoḥ śrāddhabhujāsu

Adverb -śrāddhabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria