Declension table of ?śrāddhāparārka

Deva

MasculineSingularDualPlural
Nominativeśrāddhāparārkaḥ śrāddhāparārkau śrāddhāparārkāḥ
Vocativeśrāddhāparārka śrāddhāparārkau śrāddhāparārkāḥ
Accusativeśrāddhāparārkam śrāddhāparārkau śrāddhāparārkān
Instrumentalśrāddhāparārkeṇa śrāddhāparārkābhyām śrāddhāparārkaiḥ śrāddhāparārkebhiḥ
Dativeśrāddhāparārkāya śrāddhāparārkābhyām śrāddhāparārkebhyaḥ
Ablativeśrāddhāparārkāt śrāddhāparārkābhyām śrāddhāparārkebhyaḥ
Genitiveśrāddhāparārkasya śrāddhāparārkayoḥ śrāddhāparārkāṇām
Locativeśrāddhāparārke śrāddhāparārkayoḥ śrāddhāparārkeṣu

Compound śrāddhāparārka -

Adverb -śrāddhāparārkam -śrāddhāparārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria