Declension table of ?śrāddhāha

Deva

MasculineSingularDualPlural
Nominativeśrāddhāhaḥ śrāddhāhau śrāddhāhāḥ
Vocativeśrāddhāha śrāddhāhau śrāddhāhāḥ
Accusativeśrāddhāham śrāddhāhau śrāddhāhān
Instrumentalśrāddhāhena śrāddhāhābhyām śrāddhāhaiḥ śrāddhāhebhiḥ
Dativeśrāddhāhāya śrāddhāhābhyām śrāddhāhebhyaḥ
Ablativeśrāddhāhāt śrāddhāhābhyām śrāddhāhebhyaḥ
Genitiveśrāddhāhasya śrāddhāhayoḥ śrāddhāhānām
Locativeśrāddhāhe śrāddhāhayoḥ śrāddhāheṣu

Compound śrāddhāha -

Adverb -śrāddhāham -śrāddhāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria