Declension table of ?śrāddhādhikārinirṇaya

Deva

MasculineSingularDualPlural
Nominativeśrāddhādhikārinirṇayaḥ śrāddhādhikārinirṇayau śrāddhādhikārinirṇayāḥ
Vocativeśrāddhādhikārinirṇaya śrāddhādhikārinirṇayau śrāddhādhikārinirṇayāḥ
Accusativeśrāddhādhikārinirṇayam śrāddhādhikārinirṇayau śrāddhādhikārinirṇayān
Instrumentalśrāddhādhikārinirṇayena śrāddhādhikārinirṇayābhyām śrāddhādhikārinirṇayaiḥ śrāddhādhikārinirṇayebhiḥ
Dativeśrāddhādhikārinirṇayāya śrāddhādhikārinirṇayābhyām śrāddhādhikārinirṇayebhyaḥ
Ablativeśrāddhādhikārinirṇayāt śrāddhādhikārinirṇayābhyām śrāddhādhikārinirṇayebhyaḥ
Genitiveśrāddhādhikārinirṇayasya śrāddhādhikārinirṇayayoḥ śrāddhādhikārinirṇayānām
Locativeśrāddhādhikārinirṇaye śrāddhādhikārinirṇayayoḥ śrāddhādhikārinirṇayeṣu

Compound śrāddhādhikārinirṇaya -

Adverb -śrāddhādhikārinirṇayam -śrāddhādhikārinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria