Declension table of ?śośubhyamāna

Deva

NeuterSingularDualPlural
Nominativeśośubhyamānam śośubhyamāne śośubhyamānāni
Vocativeśośubhyamāna śośubhyamāne śośubhyamānāni
Accusativeśośubhyamānam śośubhyamāne śośubhyamānāni
Instrumentalśośubhyamānena śośubhyamānābhyām śośubhyamānaiḥ
Dativeśośubhyamānāya śośubhyamānābhyām śośubhyamānebhyaḥ
Ablativeśośubhyamānāt śośubhyamānābhyām śośubhyamānebhyaḥ
Genitiveśośubhyamānasya śośubhyamānayoḥ śośubhyamānānām
Locativeśośubhyamāne śośubhyamānayoḥ śośubhyamāneṣu

Compound śośubhyamāna -

Adverb -śośubhyamānam -śośubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria