Declension table of ?śośubhyamāna

Deva

MasculineSingularDualPlural
Nominativeśośubhyamānaḥ śośubhyamānau śośubhyamānāḥ
Vocativeśośubhyamāna śośubhyamānau śośubhyamānāḥ
Accusativeśośubhyamānam śośubhyamānau śośubhyamānān
Instrumentalśośubhyamānena śośubhyamānābhyām śośubhyamānaiḥ śośubhyamānebhiḥ
Dativeśośubhyamānāya śośubhyamānābhyām śośubhyamānebhyaḥ
Ablativeśośubhyamānāt śośubhyamānābhyām śośubhyamānebhyaḥ
Genitiveśośubhyamānasya śośubhyamānayoḥ śośubhyamānānām
Locativeśośubhyamāne śośubhyamānayoḥ śośubhyamāneṣu

Compound śośubhyamāna -

Adverb -śośubhyamānam -śośubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria