Declension table of ?śokotpādana

Deva

MasculineSingularDualPlural
Nominativeśokotpādanaḥ śokotpādanau śokotpādanāḥ
Vocativeśokotpādana śokotpādanau śokotpādanāḥ
Accusativeśokotpādanam śokotpādanau śokotpādanān
Instrumentalśokotpādanena śokotpādanābhyām śokotpādanaiḥ śokotpādanebhiḥ
Dativeśokotpādanāya śokotpādanābhyām śokotpādanebhyaḥ
Ablativeśokotpādanāt śokotpādanābhyām śokotpādanebhyaḥ
Genitiveśokotpādanasya śokotpādanayoḥ śokotpādanānām
Locativeśokotpādane śokotpādanayoḥ śokotpādaneṣu

Compound śokotpādana -

Adverb -śokotpādanam -śokotpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria