Declension table of ?śokodbhava

Deva

MasculineSingularDualPlural
Nominativeśokodbhavaḥ śokodbhavau śokodbhavāḥ
Vocativeśokodbhava śokodbhavau śokodbhavāḥ
Accusativeśokodbhavam śokodbhavau śokodbhavān
Instrumentalśokodbhavena śokodbhavābhyām śokodbhavaiḥ śokodbhavebhiḥ
Dativeśokodbhavāya śokodbhavābhyām śokodbhavebhyaḥ
Ablativeśokodbhavāt śokodbhavābhyām śokodbhavebhyaḥ
Genitiveśokodbhavasya śokodbhavayoḥ śokodbhavānām
Locativeśokodbhave śokodbhavayoḥ śokodbhaveṣu

Compound śokodbhava -

Adverb -śokodbhavam -śokodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria