Declension table of ?śokavivardhana

Deva

NeuterSingularDualPlural
Nominativeśokavivardhanam śokavivardhane śokavivardhanāni
Vocativeśokavivardhana śokavivardhane śokavivardhanāni
Accusativeśokavivardhanam śokavivardhane śokavivardhanāni
Instrumentalśokavivardhanena śokavivardhanābhyām śokavivardhanaiḥ
Dativeśokavivardhanāya śokavivardhanābhyām śokavivardhanebhyaḥ
Ablativeśokavivardhanāt śokavivardhanābhyām śokavivardhanebhyaḥ
Genitiveśokavivardhanasya śokavivardhanayoḥ śokavivardhanānām
Locativeśokavivardhane śokavivardhanayoḥ śokavivardhaneṣu

Compound śokavivardhana -

Adverb -śokavivardhanam -śokavivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria