Declension table of ?śokavināśinī

Deva

FeminineSingularDualPlural
Nominativeśokavināśinī śokavināśinyau śokavināśinyaḥ
Vocativeśokavināśini śokavināśinyau śokavināśinyaḥ
Accusativeśokavināśinīm śokavināśinyau śokavināśinīḥ
Instrumentalśokavināśinyā śokavināśinībhyām śokavināśinībhiḥ
Dativeśokavināśinyai śokavināśinībhyām śokavināśinībhyaḥ
Ablativeśokavināśinyāḥ śokavināśinībhyām śokavināśinībhyaḥ
Genitiveśokavināśinyāḥ śokavināśinyoḥ śokavināśinīnām
Locativeśokavināśinyām śokavināśinyoḥ śokavināśinīṣu

Compound śokavināśini - śokavināśinī -

Adverb -śokavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria