Declension table of ?śokavihvala

Deva

MasculineSingularDualPlural
Nominativeśokavihvalaḥ śokavihvalau śokavihvalāḥ
Vocativeśokavihvala śokavihvalau śokavihvalāḥ
Accusativeśokavihvalam śokavihvalau śokavihvalān
Instrumentalśokavihvalena śokavihvalābhyām śokavihvalaiḥ śokavihvalebhiḥ
Dativeśokavihvalāya śokavihvalābhyām śokavihvalebhyaḥ
Ablativeśokavihvalāt śokavihvalābhyām śokavihvalebhyaḥ
Genitiveśokavihvalasya śokavihvalayoḥ śokavihvalānām
Locativeśokavihvale śokavihvalayoḥ śokavihvaleṣu

Compound śokavihvala -

Adverb -śokavihvalam -śokavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria