Declension table of ?śokavartavya

Deva

NeuterSingularDualPlural
Nominativeśokavartavyam śokavartavye śokavartavyāni
Vocativeśokavartavya śokavartavye śokavartavyāni
Accusativeśokavartavyam śokavartavye śokavartavyāni
Instrumentalśokavartavyena śokavartavyābhyām śokavartavyaiḥ
Dativeśokavartavyāya śokavartavyābhyām śokavartavyebhyaḥ
Ablativeśokavartavyāt śokavartavyābhyām śokavartavyebhyaḥ
Genitiveśokavartavyasya śokavartavyayoḥ śokavartavyānām
Locativeśokavartavye śokavartavyayoḥ śokavartavyeṣu

Compound śokavartavya -

Adverb -śokavartavyam -śokavartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria