Declension table of ?śokasaṃvignamānasa

Deva

MasculineSingularDualPlural
Nominativeśokasaṃvignamānasaḥ śokasaṃvignamānasau śokasaṃvignamānasāḥ
Vocativeśokasaṃvignamānasa śokasaṃvignamānasau śokasaṃvignamānasāḥ
Accusativeśokasaṃvignamānasam śokasaṃvignamānasau śokasaṃvignamānasān
Instrumentalśokasaṃvignamānasena śokasaṃvignamānasābhyām śokasaṃvignamānasaiḥ śokasaṃvignamānasebhiḥ
Dativeśokasaṃvignamānasāya śokasaṃvignamānasābhyām śokasaṃvignamānasebhyaḥ
Ablativeśokasaṃvignamānasāt śokasaṃvignamānasābhyām śokasaṃvignamānasebhyaḥ
Genitiveśokasaṃvignamānasasya śokasaṃvignamānasayoḥ śokasaṃvignamānasānām
Locativeśokasaṃvignamānase śokasaṃvignamānasayoḥ śokasaṃvignamānaseṣu

Compound śokasaṃvignamānasa -

Adverb -śokasaṃvignamānasam -śokasaṃvignamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria