Declension table of ?śokasantaptamānasā

Deva

FeminineSingularDualPlural
Nominativeśokasantaptamānasā śokasantaptamānase śokasantaptamānasāḥ
Vocativeśokasantaptamānase śokasantaptamānase śokasantaptamānasāḥ
Accusativeśokasantaptamānasām śokasantaptamānase śokasantaptamānasāḥ
Instrumentalśokasantaptamānasayā śokasantaptamānasābhyām śokasantaptamānasābhiḥ
Dativeśokasantaptamānasāyai śokasantaptamānasābhyām śokasantaptamānasābhyaḥ
Ablativeśokasantaptamānasāyāḥ śokasantaptamānasābhyām śokasantaptamānasābhyaḥ
Genitiveśokasantaptamānasāyāḥ śokasantaptamānasayoḥ śokasantaptamānasānām
Locativeśokasantaptamānasāyām śokasantaptamānasayoḥ śokasantaptamānasāsu

Adverb -śokasantaptamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria