Declension table of ?śokamūrchita

Deva

MasculineSingularDualPlural
Nominativeśokamūrchitaḥ śokamūrchitau śokamūrchitāḥ
Vocativeśokamūrchita śokamūrchitau śokamūrchitāḥ
Accusativeśokamūrchitam śokamūrchitau śokamūrchitān
Instrumentalśokamūrchitena śokamūrchitābhyām śokamūrchitaiḥ śokamūrchitebhiḥ
Dativeśokamūrchitāya śokamūrchitābhyām śokamūrchitebhyaḥ
Ablativeśokamūrchitāt śokamūrchitābhyām śokamūrchitebhyaḥ
Genitiveśokamūrchitasya śokamūrchitayoḥ śokamūrchitānām
Locativeśokamūrchite śokamūrchitayoḥ śokamūrchiteṣu

Compound śokamūrchita -

Adverb -śokamūrchitam -śokamūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria