Declension table of śokāpanuda

Deva

MasculineSingularDualPlural
Nominativeśokāpanudaḥ śokāpanudau śokāpanudāḥ
Vocativeśokāpanuda śokāpanudau śokāpanudāḥ
Accusativeśokāpanudam śokāpanudau śokāpanudān
Instrumentalśokāpanudena śokāpanudābhyām śokāpanudaiḥ śokāpanudebhiḥ
Dativeśokāpanudāya śokāpanudābhyām śokāpanudebhyaḥ
Ablativeśokāpanudāt śokāpanudābhyām śokāpanudebhyaḥ
Genitiveśokāpanudasya śokāpanudayoḥ śokāpanudānām
Locativeśokāpanude śokāpanudayoḥ śokāpanudeṣu

Compound śokāpanuda -

Adverb -śokāpanudam -śokāpanudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria