Declension table of ?śokāpaha

Deva

NeuterSingularDualPlural
Nominativeśokāpaham śokāpahe śokāpahāni
Vocativeśokāpaha śokāpahe śokāpahāni
Accusativeśokāpaham śokāpahe śokāpahāni
Instrumentalśokāpahena śokāpahābhyām śokāpahaiḥ
Dativeśokāpahāya śokāpahābhyām śokāpahebhyaḥ
Ablativeśokāpahāt śokāpahābhyām śokāpahebhyaḥ
Genitiveśokāpahasya śokāpahayoḥ śokāpahānām
Locativeśokāpahe śokāpahayoḥ śokāpaheṣu

Compound śokāpaha -

Adverb -śokāpaham -śokāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria