Declension table of ?śobhikā

Deva

FeminineSingularDualPlural
Nominativeśobhikā śobhike śobhikāḥ
Vocativeśobhike śobhike śobhikāḥ
Accusativeśobhikām śobhike śobhikāḥ
Instrumentalśobhikayā śobhikābhyām śobhikābhiḥ
Dativeśobhikāyai śobhikābhyām śobhikābhyaḥ
Ablativeśobhikāyāḥ śobhikābhyām śobhikābhyaḥ
Genitiveśobhikāyāḥ śobhikayoḥ śobhikānām
Locativeśobhikāyām śobhikayoḥ śobhikāsu

Adverb -śobhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria