Declension table of ?śobhiṣṭha

Deva

NeuterSingularDualPlural
Nominativeśobhiṣṭham śobhiṣṭhe śobhiṣṭhāni
Vocativeśobhiṣṭha śobhiṣṭhe śobhiṣṭhāni
Accusativeśobhiṣṭham śobhiṣṭhe śobhiṣṭhāni
Instrumentalśobhiṣṭhena śobhiṣṭhābhyām śobhiṣṭhaiḥ
Dativeśobhiṣṭhāya śobhiṣṭhābhyām śobhiṣṭhebhyaḥ
Ablativeśobhiṣṭhāt śobhiṣṭhābhyām śobhiṣṭhebhyaḥ
Genitiveśobhiṣṭhasya śobhiṣṭhayoḥ śobhiṣṭhānām
Locativeśobhiṣṭhe śobhiṣṭhayoḥ śobhiṣṭheṣu

Compound śobhiṣṭha -

Adverb -śobhiṣṭham -śobhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria