Declension table of ?śobhanavatī

Deva

FeminineSingularDualPlural
Nominativeśobhanavatī śobhanavatyau śobhanavatyaḥ
Vocativeśobhanavati śobhanavatyau śobhanavatyaḥ
Accusativeśobhanavatīm śobhanavatyau śobhanavatīḥ
Instrumentalśobhanavatyā śobhanavatībhyām śobhanavatībhiḥ
Dativeśobhanavatyai śobhanavatībhyām śobhanavatībhyaḥ
Ablativeśobhanavatyāḥ śobhanavatībhyām śobhanavatībhyaḥ
Genitiveśobhanavatyāḥ śobhanavatyoḥ śobhanavatīnām
Locativeśobhanavatyām śobhanavatyoḥ śobhanavatīṣu

Compound śobhanavati - śobhanavatī -

Adverb -śobhanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria