Declension table of ?śobhāvatī

Deva

FeminineSingularDualPlural
Nominativeśobhāvatī śobhāvatyau śobhāvatyaḥ
Vocativeśobhāvati śobhāvatyau śobhāvatyaḥ
Accusativeśobhāvatīm śobhāvatyau śobhāvatīḥ
Instrumentalśobhāvatyā śobhāvatībhyām śobhāvatībhiḥ
Dativeśobhāvatyai śobhāvatībhyām śobhāvatībhyaḥ
Ablativeśobhāvatyāḥ śobhāvatībhyām śobhāvatībhyaḥ
Genitiveśobhāvatyāḥ śobhāvatyoḥ śobhāvatīnām
Locativeśobhāvatyām śobhāvatyoḥ śobhāvatīṣu

Compound śobhāvati - śobhāvatī -

Adverb -śobhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria