Declension table of ?śobhāmayī

Deva

FeminineSingularDualPlural
Nominativeśobhāmayī śobhāmayyau śobhāmayyaḥ
Vocativeśobhāmayi śobhāmayyau śobhāmayyaḥ
Accusativeśobhāmayīm śobhāmayyau śobhāmayīḥ
Instrumentalśobhāmayyā śobhāmayībhyām śobhāmayībhiḥ
Dativeśobhāmayyai śobhāmayībhyām śobhāmayībhyaḥ
Ablativeśobhāmayyāḥ śobhāmayībhyām śobhāmayībhyaḥ
Genitiveśobhāmayyāḥ śobhāmayyoḥ śobhāmayīnām
Locativeśobhāmayyām śobhāmayyoḥ śobhāmayīṣu

Compound śobhāmayi - śobhāmayī -

Adverb -śobhāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria