Declension table of ?śobhāmaya

Deva

MasculineSingularDualPlural
Nominativeśobhāmayaḥ śobhāmayau śobhāmayāḥ
Vocativeśobhāmaya śobhāmayau śobhāmayāḥ
Accusativeśobhāmayam śobhāmayau śobhāmayān
Instrumentalśobhāmayena śobhāmayābhyām śobhāmayaiḥ śobhāmayebhiḥ
Dativeśobhāmayāya śobhāmayābhyām śobhāmayebhyaḥ
Ablativeśobhāmayāt śobhāmayābhyām śobhāmayebhyaḥ
Genitiveśobhāmayasya śobhāmayayoḥ śobhāmayānām
Locativeśobhāmaye śobhāmayayoḥ śobhāmayeṣu

Compound śobhāmaya -

Adverb -śobhāmayam -śobhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria