Declension table of ?śobhākara

Deva

MasculineSingularDualPlural
Nominativeśobhākaraḥ śobhākarau śobhākarāḥ
Vocativeśobhākara śobhākarau śobhākarāḥ
Accusativeśobhākaram śobhākarau śobhākarān
Instrumentalśobhākareṇa śobhākarābhyām śobhākaraiḥ śobhākarebhiḥ
Dativeśobhākarāya śobhākarābhyām śobhākarebhyaḥ
Ablativeśobhākarāt śobhākarābhyām śobhākarebhyaḥ
Genitiveśobhākarasya śobhākarayoḥ śobhākarāṇām
Locativeśobhākare śobhākarayoḥ śobhākareṣu

Compound śobhākara -

Adverb -śobhākaram -śobhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria