Declension table of ?śoṣin

Deva

NeuterSingularDualPlural
Nominativeśoṣi śoṣiṇī śoṣīṇi
Vocativeśoṣin śoṣi śoṣiṇī śoṣīṇi
Accusativeśoṣi śoṣiṇī śoṣīṇi
Instrumentalśoṣiṇā śoṣibhyām śoṣibhiḥ
Dativeśoṣiṇe śoṣibhyām śoṣibhyaḥ
Ablativeśoṣiṇaḥ śoṣibhyām śoṣibhyaḥ
Genitiveśoṣiṇaḥ śoṣiṇoḥ śoṣiṇām
Locativeśoṣiṇi śoṣiṇoḥ śoṣiṣu

Compound śoṣi -

Adverb -śoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria