Declension table of ?śoṣasambhava

Deva

MasculineSingularDualPlural
Nominativeśoṣasambhavaḥ śoṣasambhavau śoṣasambhavāḥ
Vocativeśoṣasambhava śoṣasambhavau śoṣasambhavāḥ
Accusativeśoṣasambhavam śoṣasambhavau śoṣasambhavān
Instrumentalśoṣasambhavena śoṣasambhavābhyām śoṣasambhavaiḥ śoṣasambhavebhiḥ
Dativeśoṣasambhavāya śoṣasambhavābhyām śoṣasambhavebhyaḥ
Ablativeśoṣasambhavāt śoṣasambhavābhyām śoṣasambhavebhyaḥ
Genitiveśoṣasambhavasya śoṣasambhavayoḥ śoṣasambhavānām
Locativeśoṣasambhave śoṣasambhavayoḥ śoṣasambhaveṣu

Compound śoṣasambhava -

Adverb -śoṣasambhavam -śoṣasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria