Declension table of ?śoṇitotpādaka

Deva

MasculineSingularDualPlural
Nominativeśoṇitotpādakaḥ śoṇitotpādakau śoṇitotpādakāḥ
Vocativeśoṇitotpādaka śoṇitotpādakau śoṇitotpādakāḥ
Accusativeśoṇitotpādakam śoṇitotpādakau śoṇitotpādakān
Instrumentalśoṇitotpādakena śoṇitotpādakābhyām śoṇitotpādakaiḥ śoṇitotpādakebhiḥ
Dativeśoṇitotpādakāya śoṇitotpādakābhyām śoṇitotpādakebhyaḥ
Ablativeśoṇitotpādakāt śoṇitotpādakābhyām śoṇitotpādakebhyaḥ
Genitiveśoṇitotpādakasya śoṇitotpādakayoḥ śoṇitotpādakānām
Locativeśoṇitotpādake śoṇitotpādakayoḥ śoṇitotpādakeṣu

Compound śoṇitotpādaka -

Adverb -śoṇitotpādakam -śoṇitotpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria