Declension table of ?śoṇapuṣpaka

Deva

MasculineSingularDualPlural
Nominativeśoṇapuṣpakaḥ śoṇapuṣpakau śoṇapuṣpakāḥ
Vocativeśoṇapuṣpaka śoṇapuṣpakau śoṇapuṣpakāḥ
Accusativeśoṇapuṣpakam śoṇapuṣpakau śoṇapuṣpakān
Instrumentalśoṇapuṣpakeṇa śoṇapuṣpakābhyām śoṇapuṣpakaiḥ śoṇapuṣpakebhiḥ
Dativeśoṇapuṣpakāya śoṇapuṣpakābhyām śoṇapuṣpakebhyaḥ
Ablativeśoṇapuṣpakāt śoṇapuṣpakābhyām śoṇapuṣpakebhyaḥ
Genitiveśoṇapuṣpakasya śoṇapuṣpakayoḥ śoṇapuṣpakāṇām
Locativeśoṇapuṣpake śoṇapuṣpakayoḥ śoṇapuṣpakeṣu

Compound śoṇapuṣpaka -

Adverb -śoṇapuṣpakam -śoṇapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria