Declension table of ?śoṇapadmaka

Deva

NeuterSingularDualPlural
Nominativeśoṇapadmakam śoṇapadmake śoṇapadmakāni
Vocativeśoṇapadmaka śoṇapadmake śoṇapadmakāni
Accusativeśoṇapadmakam śoṇapadmake śoṇapadmakāni
Instrumentalśoṇapadmakena śoṇapadmakābhyām śoṇapadmakaiḥ
Dativeśoṇapadmakāya śoṇapadmakābhyām śoṇapadmakebhyaḥ
Ablativeśoṇapadmakāt śoṇapadmakābhyām śoṇapadmakebhyaḥ
Genitiveśoṇapadmakasya śoṇapadmakayoḥ śoṇapadmakānām
Locativeśoṇapadmake śoṇapadmakayoḥ śoṇapadmakeṣu

Compound śoṇapadmaka -

Adverb -śoṇapadmakam -śoṇapadmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria