Declension table of ?śoṇāyita

Deva

MasculineSingularDualPlural
Nominativeśoṇāyitaḥ śoṇāyitau śoṇāyitāḥ
Vocativeśoṇāyita śoṇāyitau śoṇāyitāḥ
Accusativeśoṇāyitam śoṇāyitau śoṇāyitān
Instrumentalśoṇāyitena śoṇāyitābhyām śoṇāyitaiḥ śoṇāyitebhiḥ
Dativeśoṇāyitāya śoṇāyitābhyām śoṇāyitebhyaḥ
Ablativeśoṇāyitāt śoṇāyitābhyām śoṇāyitebhyaḥ
Genitiveśoṇāyitasya śoṇāyitayoḥ śoṇāyitānām
Locativeśoṇāyite śoṇāyitayoḥ śoṇāyiteṣu

Compound śoṇāyita -

Adverb -śoṇāyitam -śoṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria