Declension table of ?śnauṣṭīgava

Deva

NeuterSingularDualPlural
Nominativeśnauṣṭīgavam śnauṣṭīgave śnauṣṭīgavāni
Vocativeśnauṣṭīgava śnauṣṭīgave śnauṣṭīgavāni
Accusativeśnauṣṭīgavam śnauṣṭīgave śnauṣṭīgavāni
Instrumentalśnauṣṭīgavena śnauṣṭīgavābhyām śnauṣṭīgavaiḥ
Dativeśnauṣṭīgavāya śnauṣṭīgavābhyām śnauṣṭīgavebhyaḥ
Ablativeśnauṣṭīgavāt śnauṣṭīgavābhyām śnauṣṭīgavebhyaḥ
Genitiveśnauṣṭīgavasya śnauṣṭīgavayoḥ śnauṣṭīgavānām
Locativeśnauṣṭīgave śnauṣṭīgavayoḥ śnauṣṭīgaveṣu

Compound śnauṣṭīgava -

Adverb -śnauṣṭīgavam -śnauṣṭīgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria